कृदन्तरूपाणि - परि + दृश् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिदर्शनम्
अनीयर्
परिदर्शनीयः - परिदर्शनीया
ण्वुल्
परिदर्शकः - परिदर्शिका
तुमुँन्
परिद्रष्टुम्
तव्य
परिद्रष्टव्यः - परिद्रष्टव्या
तृच्
परिद्रष्टा - परिद्रष्ट्री
ल्यप्
परिदृश्य
क्तवतुँ
परिदृष्टवान् - परिदृष्टवती
क्त
परिदृष्टः - परिदृष्टा
शतृँ
परिपश्यन् - परिपश्यन्ती
क्यप्
परिदृश्यः - परिदृश्या
घञ्
परिदर्शः
क्तिन्
परिदृष्टिः
परिपश्यः - परिपश्या


सनादि प्रत्ययाः

उपसर्गाः