कृदन्तरूपाणि - अभि + वि + दृश् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिविदर्शनम्
अनीयर्
अभिविदर्शनीयः - अभिविदर्शनीया
ण्वुल्
अभिविदर्शकः - अभिविदर्शिका
तुमुँन्
अभिविद्रष्टुम्
तव्य
अभिविद्रष्टव्यः - अभिविद्रष्टव्या
तृच्
अभिविद्रष्टा - अभिविद्रष्ट्री
ल्यप्
अभिविदृश्य
क्तवतुँ
अभिविदृष्टवान् - अभिविदृष्टवती
क्त
अभिविदृष्टः - अभिविदृष्टा
शतृँ
अभिविपश्यन् - अभिविपश्यन्ती
क्यप्
अभिविदृश्यः - अभिविदृश्या
घञ्
अभिविदर्शः
क्तिन्
अभिविदृष्टिः
अभिविपश्यः - अभिविपश्या


सनादि प्रत्ययाः

उपसर्गाः