कृदन्तरूपाणि - सम् + प्र + दृश् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्प्रदर्शनम् / संप्रदर्शनम्
अनीयर्
सम्प्रदर्शनीयः / संप्रदर्शनीयः - सम्प्रदर्शनीया / संप्रदर्शनीया
ण्वुल्
सम्प्रदर्शकः / संप्रदर्शकः - सम्प्रदर्शिका / संप्रदर्शिका
तुमुँन्
सम्प्रद्रष्टुम् / संप्रद्रष्टुम्
तव्य
सम्प्रद्रष्टव्यः / संप्रद्रष्टव्यः - सम्प्रद्रष्टव्या / संप्रद्रष्टव्या
तृच्
सम्प्रद्रष्टा / संप्रद्रष्टा - सम्प्रद्रष्ट्री / संप्रद्रष्ट्री
ल्यप्
सम्प्रदृश्य / संप्रदृश्य
क्तवतुँ
सम्प्रदृष्टवान् / संप्रदृष्टवान् - सम्प्रदृष्टवती / संप्रदृष्टवती
क्त
सम्प्रदृष्टः / संप्रदृष्टः - सम्प्रदृष्टा / संप्रदृष्टा
शतृँ
सम्प्रपश्यन् / संप्रपश्यन् - सम्प्रपश्यन्ती / संप्रपश्यन्ती
क्यप्
सम्प्रदृश्यः / संप्रदृश्यः - सम्प्रदृश्या / संप्रदृश्या
घञ्
सम्प्रदर्शः / संप्रदर्शः
क्तिन्
सम्प्रदृष्टिः / संप्रदृष्टिः
सम्प्रपश्यः / संप्रपश्यः - सम्प्रपश्या / संप्रपश्या


सनादि प्रत्ययाः

उपसर्गाः