कृदन्तरूपाणि - दुस् + दृश् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्दर्शनम्
अनीयर्
दुर्दर्शनीयः - दुर्दर्शनीया
ण्वुल्
दुर्दर्शकः - दुर्दर्शिका
तुमुँन्
दुर्द्रष्टुम्
तव्य
दुर्द्रष्टव्यः - दुर्द्रष्टव्या
तृच्
दुर्द्रष्टा - दुर्द्रष्ट्री
ल्यप्
दुर्दृश्य
क्तवतुँ
दुर्दृष्टवान् - दुर्दृष्टवती
क्त
दुर्दृष्टः - दुर्दृष्टा
शतृँ
दुष्पश्यन् - दुष्पश्यन्ती
क्यप्
दुर्दृश्यः - दुर्दृश्या
घञ्
दुर्दर्शः
क्तिन्
दुर्दृष्टिः
दुष्पश्यः - दुष्पश्या


सनादि प्रत्ययाः

उपसर्गाः