कृदन्तरूपाणि - अभि + दृश् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिदर्शनम्
अनीयर्
अभिदर्शनीयः - अभिदर्शनीया
ण्वुल्
अभिदर्शकः - अभिदर्शिका
तुमुँन्
अभिद्रष्टुम्
तव्य
अभिद्रष्टव्यः - अभिद्रष्टव्या
तृच्
अभिद्रष्टा - अभिद्रष्ट्री
ल्यप्
अभिदृश्य
क्तवतुँ
अभिदृष्टवान् - अभिदृष्टवती
क्त
अभिदृष्टः - अभिदृष्टा
शतृँ
अभिपश्यन् - अभिपश्यन्ती
क्यप्
अभिदृश्यः - अभिदृश्या
घञ्
अभिदर्शः
क्तिन्
अभिदृष्टिः
अभिपश्यः - अभिपश्या


सनादि प्रत्ययाः

उपसर्गाः