कृदन्तरूपाणि - अभि + दृश् + णिच्+सन् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिदिदर्शयिषणम्
अनीयर्
अभिदिदर्शयिषणीयः - अभिदिदर्शयिषणीया
ण्वुल्
अभिदिदर्शयिषकः - अभिदिदर्शयिषिका
तुमुँन्
अभिदिदर्शयिषितुम्
तव्य
अभिदिदर्शयिषितव्यः - अभिदिदर्शयिषितव्या
तृच्
अभिदिदर्शयिषिता - अभिदिदर्शयिषित्री
ल्यप्
अभिदिदर्शयिष्य
क्तवतुँ
अभिदिदर्शयिषितवान् - अभिदिदर्शयिषितवती
क्त
अभिदिदर्शयिषितः - अभिदिदर्शयिषिता
शतृँ
अभिदिदर्शयिषन् - अभिदिदर्शयिषन्ती
शानच्
अभिदिदर्शयिषमाणः - अभिदिदर्शयिषमाणा
यत्
अभिदिदर्शयिष्यः - अभिदिदर्शयिष्या
अच्
अभिदिदर्शयिषः - अभिदिदर्शयिषा
घञ्
अभिदिदर्शयिषः
अभिदिदर्शयिषा


सनादि प्रत्ययाः

उपसर्गाः