कृदन्तरूपाणि - अव + दृश् + णिच्+सन् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवदिदर्शयिषणम्
अनीयर्
अवदिदर्शयिषणीयः - अवदिदर्शयिषणीया
ण्वुल्
अवदिदर्शयिषकः - अवदिदर्शयिषिका
तुमुँन्
अवदिदर्शयिषितुम्
तव्य
अवदिदर्शयिषितव्यः - अवदिदर्शयिषितव्या
तृच्
अवदिदर्शयिषिता - अवदिदर्शयिषित्री
ल्यप्
अवदिदर्शयिष्य
क्तवतुँ
अवदिदर्शयिषितवान् - अवदिदर्शयिषितवती
क्त
अवदिदर्शयिषितः - अवदिदर्शयिषिता
शतृँ
अवदिदर्शयिषन् - अवदिदर्शयिषन्ती
शानच्
अवदिदर्शयिषमाणः - अवदिदर्शयिषमाणा
यत्
अवदिदर्शयिष्यः - अवदिदर्शयिष्या
अच्
अवदिदर्शयिषः - अवदिदर्शयिषा
घञ्
अवदिदर्शयिषः
अवदिदर्शयिषा


सनादि प्रत्ययाः

उपसर्गाः