कृदन्तरूपाणि - परा + दृश् + णिच्+सन् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परादिदर्शयिषणम्
अनीयर्
परादिदर्शयिषणीयः - परादिदर्शयिषणीया
ण्वुल्
परादिदर्शयिषकः - परादिदर्शयिषिका
तुमुँन्
परादिदर्शयिषितुम्
तव्य
परादिदर्शयिषितव्यः - परादिदर्शयिषितव्या
तृच्
परादिदर्शयिषिता - परादिदर्शयिषित्री
ल्यप्
परादिदर्शयिष्य
क्तवतुँ
परादिदर्शयिषितवान् - परादिदर्शयिषितवती
क्त
परादिदर्शयिषितः - परादिदर्शयिषिता
शतृँ
परादिदर्शयिषन् - परादिदर्शयिषन्ती
शानच्
परादिदर्शयिषमाणः - परादिदर्शयिषमाणा
यत्
परादिदर्शयिष्यः - परादिदर्शयिष्या
अच्
परादिदर्शयिषः - परादिदर्शयिषा
घञ्
परादिदर्शयिषः
परादिदर्शयिषा


सनादि प्रत्ययाः

उपसर्गाः