कृदन्तरूपाणि - नि + दृश् + णिच्+सन् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निदिदर्शयिषणम्
अनीयर्
निदिदर्शयिषणीयः - निदिदर्शयिषणीया
ण्वुल्
निदिदर्शयिषकः - निदिदर्शयिषिका
तुमुँन्
निदिदर्शयिषितुम्
तव्य
निदिदर्शयिषितव्यः - निदिदर्शयिषितव्या
तृच्
निदिदर्शयिषिता - निदिदर्शयिषित्री
ल्यप्
निदिदर्शयिष्य
क्तवतुँ
निदिदर्शयिषितवान् - निदिदर्शयिषितवती
क्त
निदिदर्शयिषितः - निदिदर्शयिषिता
शतृँ
निदिदर्शयिषन् - निदिदर्शयिषन्ती
शानच्
निदिदर्शयिषमाणः - निदिदर्शयिषमाणा
यत्
निदिदर्शयिष्यः - निदिदर्शयिष्या
अच्
निदिदर्शयिषः - निदिदर्शयिषा
घञ्
निदिदर्शयिषः
निदिदर्शयिषा


सनादि प्रत्ययाः

उपसर्गाः