कृदन्तरूपाणि - सम् + दृश् + णिच्+सन् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्दिदर्शयिषणम् / संदिदर्शयिषणम्
अनीयर्
सन्दिदर्शयिषणीयः / संदिदर्शयिषणीयः - सन्दिदर्शयिषणीया / संदिदर्शयिषणीया
ण्वुल्
सन्दिदर्शयिषकः / संदिदर्शयिषकः - सन्दिदर्शयिषिका / संदिदर्शयिषिका
तुमुँन्
सन्दिदर्शयिषितुम् / संदिदर्शयिषितुम्
तव्य
सन्दिदर्शयिषितव्यः / संदिदर्शयिषितव्यः - सन्दिदर्शयिषितव्या / संदिदर्शयिषितव्या
तृच्
सन्दिदर्शयिषिता / संदिदर्शयिषिता - सन्दिदर्शयिषित्री / संदिदर्शयिषित्री
ल्यप्
सन्दिदर्शयिष्य / संदिदर्शयिष्य
क्तवतुँ
सन्दिदर्शयिषितवान् / संदिदर्शयिषितवान् - सन्दिदर्शयिषितवती / संदिदर्शयिषितवती
क्त
सन्दिदर्शयिषितः / संदिदर्शयिषितः - सन्दिदर्शयिषिता / संदिदर्शयिषिता
शतृँ
सन्दिदर्शयिषन् / संदिदर्शयिषन् - सन्दिदर्शयिषन्ती / संदिदर्शयिषन्ती
शानच्
सन्दिदर्शयिषमाणः / संदिदर्शयिषमाणः - सन्दिदर्शयिषमाणा / संदिदर्शयिषमाणा
यत्
सन्दिदर्शयिष्यः / संदिदर्शयिष्यः - सन्दिदर्शयिष्या / संदिदर्शयिष्या
अच्
सन्दिदर्शयिषः / संदिदर्शयिषः - सन्दिदर्शयिषा - संदिदर्शयिषा
घञ्
सन्दिदर्शयिषः / संदिदर्शयिषः
सन्दिदर्शयिषा / संदिदर्शयिषा


सनादि प्रत्ययाः

उपसर्गाः