कृदन्तरूपाणि - प्रति + दृश् + णिच्+सन् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिदिदर्शयिषणम्
अनीयर्
प्रतिदिदर्शयिषणीयः - प्रतिदिदर्शयिषणीया
ण्वुल्
प्रतिदिदर्शयिषकः - प्रतिदिदर्शयिषिका
तुमुँन्
प्रतिदिदर्शयिषितुम्
तव्य
प्रतिदिदर्शयिषितव्यः - प्रतिदिदर्शयिषितव्या
तृच्
प्रतिदिदर्शयिषिता - प्रतिदिदर्शयिषित्री
ल्यप्
प्रतिदिदर्शयिष्य
क्तवतुँ
प्रतिदिदर्शयिषितवान् - प्रतिदिदर्शयिषितवती
क्त
प्रतिदिदर्शयिषितः - प्रतिदिदर्शयिषिता
शतृँ
प्रतिदिदर्शयिषन् - प्रतिदिदर्शयिषन्ती
शानच्
प्रतिदिदर्शयिषमाणः - प्रतिदिदर्शयिषमाणा
यत्
प्रतिदिदर्शयिष्यः - प्रतिदिदर्शयिष्या
अच्
प्रतिदिदर्शयिषः - प्रतिदिदर्शयिषा
घञ्
प्रतिदिदर्शयिषः
प्रतिदिदर्शयिषा


सनादि प्रत्ययाः

उपसर्गाः