कृदन्तरूपाणि - प्रति + दृश् + णिच् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिदर्शनम्
अनीयर्
प्रतिदर्शनीयः - प्रतिदर्शनीया
ण्वुल्
प्रतिदर्शकः - प्रतिदर्शिका
तुमुँन्
प्रतिदर्शयितुम्
तव्य
प्रतिदर्शयितव्यः - प्रतिदर्शयितव्या
तृच्
प्रतिदर्शयिता - प्रतिदर्शयित्री
ल्यप्
प्रतिदर्श्य
क्तवतुँ
प्रतिदर्शितवान् - प्रतिदर्शितवती
क्त
प्रतिदर्शितः - प्रतिदर्शिता
शतृँ
प्रतिदर्शयन् - प्रतिदर्शयन्ती
शानच्
प्रतिदर्शयमानः - प्रतिदर्शयमाना
यत्
प्रतिदर्श्यः - प्रतिदर्श्या
अच्
प्रतिदर्शः - प्रतिदर्शा
युच्
प्रतिदर्शना


सनादि प्रत्ययाः

उपसर्गाः