कृदन्तरूपाणि - सम् + नि + दृश् + णिच् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्निदर्शनम् / संनिदर्शनम्
अनीयर्
सन्निदर्शनीयः / संनिदर्शनीयः - सन्निदर्शनीया / संनिदर्शनीया
ण्वुल्
सन्निदर्शकः / संनिदर्शकः - सन्निदर्शिका / संनिदर्शिका
तुमुँन्
सन्निदर्शयितुम् / संनिदर्शयितुम्
तव्य
सन्निदर्शयितव्यः / संनिदर्शयितव्यः - सन्निदर्शयितव्या / संनिदर्शयितव्या
तृच्
सन्निदर्शयिता / संनिदर्शयिता - सन्निदर्शयित्री / संनिदर्शयित्री
ल्यप्
सन्निदर्श्य / संनिदर्श्य
क्तवतुँ
सन्निदर्शितवान् / संनिदर्शितवान् - सन्निदर्शितवती / संनिदर्शितवती
क्त
सन्निदर्शितः / संनिदर्शितः - सन्निदर्शिता / संनिदर्शिता
शतृँ
सन्निदर्शयन् / संनिदर्शयन् - सन्निदर्शयन्ती / संनिदर्शयन्ती
शानच्
सन्निदर्शयमानः / संनिदर्शयमानः - सन्निदर्शयमाना / संनिदर्शयमाना
यत्
सन्निदर्श्यः / संनिदर्श्यः - सन्निदर्श्या / संनिदर्श्या
अच्
सन्निदर्शः / संनिदर्शः - सन्निदर्शा - संनिदर्शा
युच्
सन्निदर्शना / संनिदर्शना


सनादि प्रत्ययाः

उपसर्गाः