कृदन्तरूपाणि - अधि + दृश् + णिच् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिदर्शनम्
अनीयर्
अधिदर्शनीयः - अधिदर्शनीया
ण्वुल्
अधिदर्शकः - अधिदर्शिका
तुमुँन्
अधिदर्शयितुम्
तव्य
अधिदर्शयितव्यः - अधिदर्शयितव्या
तृच्
अधिदर्शयिता - अधिदर्शयित्री
ल्यप्
अधिदर्श्य
क्तवतुँ
अधिदर्शितवान् - अधिदर्शितवती
क्त
अधिदर्शितः - अधिदर्शिता
शतृँ
अधिदर्शयन् - अधिदर्शयन्ती
शानच्
अधिदर्शयमानः - अधिदर्शयमाना
यत्
अधिदर्श्यः - अधिदर्श्या
अच्
अधिदर्शः - अधिदर्शा
युच्
अधिदर्शना


सनादि प्रत्ययाः

उपसर्गाः