कृदन्तरूपाणि - अप + दृश् + णिच् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपदर्शनम्
अनीयर्
अपदर्शनीयः - अपदर्शनीया
ण्वुल्
अपदर्शकः - अपदर्शिका
तुमुँन्
अपदर्शयितुम्
तव्य
अपदर्शयितव्यः - अपदर्शयितव्या
तृच्
अपदर्शयिता - अपदर्शयित्री
ल्यप्
अपदर्श्य
क्तवतुँ
अपदर्शितवान् - अपदर्शितवती
क्त
अपदर्शितः - अपदर्शिता
शतृँ
अपदर्शयन् - अपदर्शयन्ती
शानच्
अपदर्शयमानः - अपदर्शयमाना
यत्
अपदर्श्यः - अपदर्श्या
अच्
अपदर्शः - अपदर्शा
युच्
अपदर्शना


सनादि प्रत्ययाः

उपसर्गाः