कृदन्तरूपाणि - सम् + दृश् + णिच् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्दर्शनम् / संदर्शनम्
अनीयर्
सन्दर्शनीयः / संदर्शनीयः - सन्दर्शनीया / संदर्शनीया
ण्वुल्
सन्दर्शकः / संदर्शकः - सन्दर्शिका / संदर्शिका
तुमुँन्
सन्दर्शयितुम् / संदर्शयितुम्
तव्य
सन्दर्शयितव्यः / संदर्शयितव्यः - सन्दर्शयितव्या / संदर्शयितव्या
तृच्
सन्दर्शयिता / संदर्शयिता - सन्दर्शयित्री / संदर्शयित्री
ल्यप्
सन्दर्श्य / संदर्श्य
क्तवतुँ
सन्दर्शितवान् / संदर्शितवान् - सन्दर्शितवती / संदर्शितवती
क्त
सन्दर्शितः / संदर्शितः - सन्दर्शिता / संदर्शिता
शतृँ
सन्दर्शयन् / संदर्शयन् - सन्दर्शयन्ती / संदर्शयन्ती
शानच्
सन्दर्शयमानः / संदर्शयमानः - सन्दर्शयमाना / संदर्शयमाना
यत्
सन्दर्श्यः / संदर्श्यः - सन्दर्श्या / संदर्श्या
अच्
सन्दर्शः / संदर्शः - सन्दर्शा - संदर्शा
युच्
सन्दर्शना / संदर्शना


सनादि प्रत्ययाः

उपसर्गाः