कृदन्तरूपाणि - दुस् + दृश् + णिच् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्दर्शनम्
अनीयर्
दुर्दर्शनीयः - दुर्दर्शनीया
ण्वुल्
दुर्दर्शकः - दुर्दर्शिका
तुमुँन्
दुर्दर्शयितुम्
तव्य
दुर्दर्शयितव्यः - दुर्दर्शयितव्या
तृच्
दुर्दर्शयिता - दुर्दर्शयित्री
ल्यप्
दुर्दर्श्य
क्तवतुँ
दुर्दर्शितवान् - दुर्दर्शितवती
क्त
दुर्दर्शितः - दुर्दर्शिता
शतृँ
दुर्दर्शयन् - दुर्दर्शयन्ती
शानच्
दुर्दर्शयमानः - दुर्दर्शयमाना
यत्
दुर्दर्श्यः - दुर्दर्श्या
अच्
दुर्दर्शः - दुर्दर्शा
युच्
दुर्दर्शना


सनादि प्रत्ययाः

उपसर्गाः