कृदन्तरूपाणि - सम् + दृश् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्दर्शनम् / संदर्शनम्
अनीयर्
सन्दर्शनीयः / संदर्शनीयः - सन्दर्शनीया / संदर्शनीया
ण्वुल्
सन्दर्शकः / संदर्शकः - सन्दर्शिका / संदर्शिका
तुमुँन्
सन्द्रष्टुम् / संद्रष्टुम्
तव्य
सन्द्रष्टव्यः / संद्रष्टव्यः - सन्द्रष्टव्या / संद्रष्टव्या
तृच्
सन्द्रष्टा / संद्रष्टा - सन्द्रष्ट्री / संद्रष्ट्री
ल्यप्
सन्दृश्य / संदृश्य
क्तवतुँ
सन्दृष्टवान् / संदृष्टवान् - सन्दृष्टवती / संदृष्टवती
क्त
सन्दृष्टः / संदृष्टः - सन्दृष्टा / संदृष्टा
शतृँ
सम्पश्यन् / संपश्यन् - सम्पश्यन्ती / संपश्यन्ती
शानच्
सम्पश्यमानः / संपश्यमानः - सम्पश्यमाना / संपश्यमाना
क्यप्
सन्दृश्यः / संदृश्यः - सन्दृश्या / संदृश्या
घञ्
सन्दर्शः / संदर्शः
क्तिन्
सन्दृष्टिः / संदृष्टिः
सम्पश्यः / संपश्यः - सम्पश्या / संपश्या


सनादि प्रत्ययाः

उपसर्गाः