कृदन्तरूपाणि - उप + दृश् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपदर्शनम्
अनीयर्
उपदर्शनीयः - उपदर्शनीया
ण्वुल्
उपदर्शकः - उपदर्शिका
तुमुँन्
उपद्रष्टुम्
तव्य
उपद्रष्टव्यः - उपद्रष्टव्या
तृच्
उपद्रष्टा - उपद्रष्ट्री
ल्यप्
उपदृश्य
क्तवतुँ
उपदृष्टवान् - उपदृष्टवती
क्त
उपदृष्टः - उपदृष्टा
शतृँ
उपपश्यन् - उपपश्यन्ती
क्यप्
उपदृश्यः - उपदृश्या
घञ्
उपदर्शः
क्तिन्
उपदृष्टिः
उपपश्यः - उपपश्या


सनादि प्रत्ययाः

उपसर्गाः