कृदन्तरूपाणि - नि + दृश् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निदर्शनम्
अनीयर्
निदर्शनीयः - निदर्शनीया
ण्वुल्
निदर्शकः - निदर्शिका
तुमुँन्
निद्रष्टुम्
तव्य
निद्रष्टव्यः - निद्रष्टव्या
तृच्
निद्रष्टा - निद्रष्ट्री
ल्यप्
निदृश्य
क्तवतुँ
निदृष्टवान् - निदृष्टवती
क्त
निदृष्टः - निदृष्टा
शतृँ
निपश्यन् - निपश्यन्ती
क्यप्
निदृश्यः - निदृश्या
घञ्
निदर्शः
क्तिन्
निदृष्टिः
निपश्यः - निपश्या


सनादि प्रत्ययाः

उपसर्गाः