कृदन्तरूपाणि - प्रति + दृश् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिदर्शनम्
अनीयर्
प्रतिदर्शनीयः - प्रतिदर्शनीया
ण्वुल्
प्रतिदर्शकः - प्रतिदर्शिका
तुमुँन्
प्रतिद्रष्टुम्
तव्य
प्रतिद्रष्टव्यः - प्रतिद्रष्टव्या
तृच्
प्रतिद्रष्टा - प्रतिद्रष्ट्री
ल्यप्
प्रतिदृश्य
क्तवतुँ
प्रतिदृष्टवान् - प्रतिदृष्टवती
क्त
प्रतिदृष्टः - प्रतिदृष्टा
शतृँ
प्रतिपश्यन् - प्रतिपश्यन्ती
क्यप्
प्रतिदृश्यः - प्रतिदृश्या
घञ्
प्रतिदर्शः
क्तिन्
प्रतिदृष्टिः
प्रतिपश्यः - प्रतिपश्या


सनादि प्रत्ययाः

उपसर्गाः