कृदन्तरूपाणि - सु + दृश् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुदर्शनम्
अनीयर्
सुदर्शनीयः - सुदर्शनीया
ण्वुल्
सुदर्शकः - सुदर्शिका
तुमुँन्
सुद्रष्टुम्
तव्य
सुद्रष्टव्यः - सुद्रष्टव्या
तृच्
सुद्रष्टा - सुद्रष्ट्री
ल्यप्
सुदृश्य
क्तवतुँ
सुदृष्टवान् - सुदृष्टवती
क्त
सुदृष्टः - सुदृष्टा
शतृँ
सुपश्यन् - सुपश्यन्ती
क्यप्
सुदृश्यः - सुदृश्या
घञ्
सुदर्शः
क्तिन्
सुदृष्टिः
सुपश्यः - सुपश्या


सनादि प्रत्ययाः

उपसर्गाः