कृदन्तरूपाणि - अनु + दृश् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुदर्शनम्
अनीयर्
अनुदर्शनीयः - अनुदर्शनीया
ण्वुल्
अनुदर्शकः - अनुदर्शिका
तुमुँन्
अनुद्रष्टुम्
तव्य
अनुद्रष्टव्यः - अनुद्रष्टव्या
तृच्
अनुद्रष्टा - अनुद्रष्ट्री
ल्यप्
अनुदृश्य
क्तवतुँ
अनुदृष्टवान् - अनुदृष्टवती
क्त
अनुदृष्टः - अनुदृष्टा
शतृँ
अनुपश्यन् - अनुपश्यन्ती
क्यप्
अनुदृश्यः - अनुदृश्या
घञ्
अनुदर्शः
क्तिन्
अनुदृष्टिः
अनुपश्यः - अनुपश्या


सनादि प्रत्ययाः

उपसर्गाः