कृदन्तरूपाणि - अनु + दृश् + णिच्+सन् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुदिदर्शयिषणम्
अनीयर्
अनुदिदर्शयिषणीयः - अनुदिदर्शयिषणीया
ण्वुल्
अनुदिदर्शयिषकः - अनुदिदर्शयिषिका
तुमुँन्
अनुदिदर्शयिषितुम्
तव्य
अनुदिदर्शयिषितव्यः - अनुदिदर्शयिषितव्या
तृच्
अनुदिदर्शयिषिता - अनुदिदर्शयिषित्री
ल्यप्
अनुदिदर्शयिष्य
क्तवतुँ
अनुदिदर्शयिषितवान् - अनुदिदर्शयिषितवती
क्त
अनुदिदर्शयिषितः - अनुदिदर्शयिषिता
शतृँ
अनुदिदर्शयिषन् - अनुदिदर्शयिषन्ती
शानच्
अनुदिदर्शयिषमाणः - अनुदिदर्शयिषमाणा
यत्
अनुदिदर्शयिष्यः - अनुदिदर्शयिष्या
अच्
अनुदिदर्शयिषः - अनुदिदर्शयिषा
घञ्
अनुदिदर्शयिषः
अनुदिदर्शयिषा


सनादि प्रत्ययाः

उपसर्गाः