कृदन्तरूपाणि - उत् + दृश् + णिच्+सन् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्दिदर्शयिषणम्
अनीयर्
उद्दिदर्शयिषणीयः - उद्दिदर्शयिषणीया
ण्वुल्
उद्दिदर्शयिषकः - उद्दिदर्शयिषिका
तुमुँन्
उद्दिदर्शयिषितुम्
तव्य
उद्दिदर्शयिषितव्यः - उद्दिदर्शयिषितव्या
तृच्
उद्दिदर्शयिषिता - उद्दिदर्शयिषित्री
ल्यप्
उद्दिदर्शयिष्य
क्तवतुँ
उद्दिदर्शयिषितवान् - उद्दिदर्शयिषितवती
क्त
उद्दिदर्शयिषितः - उद्दिदर्शयिषिता
शतृँ
उद्दिदर्शयिषन् - उद्दिदर्शयिषन्ती
शानच्
उद्दिदर्शयिषमाणः - उद्दिदर्शयिषमाणा
यत्
उद्दिदर्शयिष्यः - उद्दिदर्शयिष्या
अच्
उद्दिदर्शयिषः - उद्दिदर्शयिषा
घञ्
उद्दिदर्शयिषः
उद्दिदर्शयिषा


सनादि प्रत्ययाः

उपसर्गाः