कृदन्तरूपाणि - सु + दृश् + णिच्+सन् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुदिदर्शयिषणम्
अनीयर्
सुदिदर्शयिषणीयः - सुदिदर्शयिषणीया
ण्वुल्
सुदिदर्शयिषकः - सुदिदर्शयिषिका
तुमुँन्
सुदिदर्शयिषितुम्
तव्य
सुदिदर्शयिषितव्यः - सुदिदर्शयिषितव्या
तृच्
सुदिदर्शयिषिता - सुदिदर्शयिषित्री
ल्यप्
सुदिदर्शयिष्य
क्तवतुँ
सुदिदर्शयिषितवान् - सुदिदर्शयिषितवती
क्त
सुदिदर्शयिषितः - सुदिदर्शयिषिता
शतृँ
सुदिदर्शयिषन् - सुदिदर्शयिषन्ती
शानच्
सुदिदर्शयिषमाणः - सुदिदर्शयिषमाणा
यत्
सुदिदर्शयिष्यः - सुदिदर्शयिष्या
अच्
सुदिदर्शयिषः - सुदिदर्शयिषा
घञ्
सुदिदर्शयिषः
सुदिदर्शयिषा


सनादि प्रत्ययाः

उपसर्गाः