कृदन्तरूपाणि - अपि + दृश् + णिच्+सन् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिदिदर्शयिषणम्
अनीयर्
अपिदिदर्शयिषणीयः - अपिदिदर्शयिषणीया
ण्वुल्
अपिदिदर्शयिषकः - अपिदिदर्शयिषिका
तुमुँन्
अपिदिदर्शयिषितुम्
तव्य
अपिदिदर्शयिषितव्यः - अपिदिदर्शयिषितव्या
तृच्
अपिदिदर्शयिषिता - अपिदिदर्शयिषित्री
ल्यप्
अपिदिदर्शयिष्य
क्तवतुँ
अपिदिदर्शयिषितवान् - अपिदिदर्शयिषितवती
क्त
अपिदिदर्शयिषितः - अपिदिदर्शयिषिता
शतृँ
अपिदिदर्शयिषन् - अपिदिदर्शयिषन्ती
शानच्
अपिदिदर्शयिषमाणः - अपिदिदर्शयिषमाणा
यत्
अपिदिदर्शयिष्यः - अपिदिदर्शयिष्या
अच्
अपिदिदर्शयिषः - अपिदिदर्शयिषा
घञ्
अपिदिदर्शयिषः
अपिदिदर्शयिषा


सनादि प्रत्ययाः

उपसर्गाः