कृदन्तरूपाणि - परि + दृश् + णिच्+सन् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिदिदर्शयिषणम्
अनीयर्
परिदिदर्शयिषणीयः - परिदिदर्शयिषणीया
ण्वुल्
परिदिदर्शयिषकः - परिदिदर्शयिषिका
तुमुँन्
परिदिदर्शयिषितुम्
तव्य
परिदिदर्शयिषितव्यः - परिदिदर्शयिषितव्या
तृच्
परिदिदर्शयिषिता - परिदिदर्शयिषित्री
ल्यप्
परिदिदर्शयिष्य
क्तवतुँ
परिदिदर्शयिषितवान् - परिदिदर्शयिषितवती
क्त
परिदिदर्शयिषितः - परिदिदर्शयिषिता
शतृँ
परिदिदर्शयिषन् - परिदिदर्शयिषन्ती
शानच्
परिदिदर्शयिषमाणः - परिदिदर्शयिषमाणा
यत्
परिदिदर्शयिष्यः - परिदिदर्शयिष्या
अच्
परिदिदर्शयिषः - परिदिदर्शयिषा
घञ्
परिदिदर्शयिषः
परिदिदर्शयिषा


सनादि प्रत्ययाः

उपसर्गाः