कृदन्तरूपाणि - आङ् + दृश् + णिच्+सन् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आदिदर्शयिषणम्
अनीयर्
आदिदर्शयिषणीयः - आदिदर्शयिषणीया
ण्वुल्
आदिदर्शयिषकः - आदिदर्शयिषिका
तुमुँन्
आदिदर्शयिषितुम्
तव्य
आदिदर्शयिषितव्यः - आदिदर्शयिषितव्या
तृच्
आदिदर्शयिषिता - आदिदर्शयिषित्री
ल्यप्
आदिदर्शयिष्य
क्तवतुँ
आदिदर्शयिषितवान् - आदिदर्शयिषितवती
क्त
आदिदर्शयिषितः - आदिदर्शयिषिता
शतृँ
आदिदर्शयिषन् - आदिदर्शयिषन्ती
शानच्
आदिदर्शयिषमाणः - आदिदर्शयिषमाणा
यत्
आदिदर्शयिष्यः - आदिदर्शयिष्या
अच्
आदिदर्शयिषः - आदिदर्शयिषा
घञ्
आदिदर्शयिषः
आदिदर्शयिषा


सनादि प्रत्ययाः

उपसर्गाः