कृदन्तरूपाणि - निस् + दृश् + णिच्+सन् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्दिदर्शयिषणम्
अनीयर्
निर्दिदर्शयिषणीयः - निर्दिदर्शयिषणीया
ण्वुल्
निर्दिदर्शयिषकः - निर्दिदर्शयिषिका
तुमुँन्
निर्दिदर्शयिषितुम्
तव्य
निर्दिदर्शयिषितव्यः - निर्दिदर्शयिषितव्या
तृच्
निर्दिदर्शयिषिता - निर्दिदर्शयिषित्री
ल्यप्
निर्दिदर्शयिष्य
क्तवतुँ
निर्दिदर्शयिषितवान् - निर्दिदर्शयिषितवती
क्त
निर्दिदर्शयिषितः - निर्दिदर्शयिषिता
शतृँ
निर्दिदर्शयिषन् - निर्दिदर्शयिषन्ती
शानच्
निर्दिदर्शयिषमाणः - निर्दिदर्शयिषमाणा
यत्
निर्दिदर्शयिष्यः - निर्दिदर्शयिष्या
अच्
निर्दिदर्शयिषः - निर्दिदर्शयिषा
घञ्
निर्दिदर्शयिषः
निर्दिदर्शयिषा


सनादि प्रत्ययाः

उपसर्गाः