कृदन्तरूपाणि - सम् + प्र + दृश् + णिच्+सन् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्प्रदिदर्शयिषणम् / संप्रदिदर्शयिषणम्
अनीयर्
सम्प्रदिदर्शयिषणीयः / संप्रदिदर्शयिषणीयः - सम्प्रदिदर्शयिषणीया / संप्रदिदर्शयिषणीया
ण्वुल्
सम्प्रदिदर्शयिषकः / संप्रदिदर्शयिषकः - सम्प्रदिदर्शयिषिका / संप्रदिदर्शयिषिका
तुमुँन्
सम्प्रदिदर्शयिषितुम् / संप्रदिदर्शयिषितुम्
तव्य
सम्प्रदिदर्शयिषितव्यः / संप्रदिदर्शयिषितव्यः - सम्प्रदिदर्शयिषितव्या / संप्रदिदर्शयिषितव्या
तृच्
सम्प्रदिदर्शयिषिता / संप्रदिदर्शयिषिता - सम्प्रदिदर्शयिषित्री / संप्रदिदर्शयिषित्री
ल्यप्
सम्प्रदिदर्शयिष्य / संप्रदिदर्शयिष्य
क्तवतुँ
सम्प्रदिदर्शयिषितवान् / संप्रदिदर्शयिषितवान् - सम्प्रदिदर्शयिषितवती / संप्रदिदर्शयिषितवती
क्त
सम्प्रदिदर्शयिषितः / संप्रदिदर्शयिषितः - सम्प्रदिदर्शयिषिता / संप्रदिदर्शयिषिता
शतृँ
सम्प्रदिदर्शयिषन् / संप्रदिदर्शयिषन् - सम्प्रदिदर्शयिषन्ती / संप्रदिदर्शयिषन्ती
शानच्
सम्प्रदिदर्शयिषमाणः / संप्रदिदर्शयिषमाणः - सम्प्रदिदर्शयिषमाणा / संप्रदिदर्शयिषमाणा
यत्
सम्प्रदिदर्शयिष्यः / संप्रदिदर्शयिष्यः - सम्प्रदिदर्शयिष्या / संप्रदिदर्शयिष्या
अच्
सम्प्रदिदर्शयिषः / संप्रदिदर्शयिषः - सम्प्रदिदर्शयिषा - संप्रदिदर्शयिषा
घञ्
सम्प्रदिदर्शयिषः / संप्रदिदर्शयिषः
सम्प्रदिदर्शयिषा / संप्रदिदर्शयिषा


सनादि प्रत्ययाः

उपसर्गाः