कृदन्तरूपाणि - निर् + दृश् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्दर्शनम्
अनीयर्
निर्दर्शनीयः - निर्दर्शनीया
ण्वुल्
निर्दर्शकः - निर्दर्शिका
तुमुँन्
निर्द्रष्टुम्
तव्य
निर्द्रष्टव्यः - निर्द्रष्टव्या
तृच्
निर्द्रष्टा - निर्द्रष्ट्री
ल्यप्
निर्दृश्य
क्तवतुँ
निर्दृष्टवान् - निर्दृष्टवती
क्त
निर्दृष्टः - निर्दृष्टा
शतृँ
निष्पश्यन् - निष्पश्यन्ती
क्यप्
निर्दृश्यः - निर्दृश्या
घञ्
निर्दर्शः
क्तिन्
निर्दृष्टिः
निष्पश्यः - निष्पश्या


सनादि प्रत्ययाः

उपसर्गाः