कृदन्तरूपाणि - अव + दृश् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवदर्शनम्
अनीयर्
अवदर्शनीयः - अवदर्शनीया
ण्वुल्
अवदर्शकः - अवदर्शिका
तुमुँन्
अवद्रष्टुम्
तव्य
अवद्रष्टव्यः - अवद्रष्टव्या
तृच्
अवद्रष्टा - अवद्रष्ट्री
ल्यप्
अवदृश्य
क्तवतुँ
अवदृष्टवान् - अवदृष्टवती
क्त
अवदृष्टः - अवदृष्टा
शतृँ
अवपश्यन् - अवपश्यन्ती
क्यप्
अवदृश्यः - अवदृश्या
घञ्
अवदर्शः
क्तिन्
अवदृष्टिः
अवपश्यः - अवपश्या


सनादि प्रत्ययाः

उपसर्गाः