कृदन्तरूपाणि - सम् + नि + दृश् + सन् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्निदिदृक्षनम् / सन्निदिदृक्षणम् / संनिदिदृक्षनम् / संनिदिदृक्षणम्
अनीयर्
सन्निदिदृक्षनीयः / सन्निदिदृक्षणीयः / संनिदिदृक्षनीयः / संनिदिदृक्षणीयः - सन्निदिदृक्षनीया / सन्निदिदृक्षणीया / संनिदिदृक्षनीया / संनिदिदृक्षणीया
ण्वुल्
सन्निदिदृक्षकः / संनिदिदृक्षकः - सन्निदिदृक्षिका / संनिदिदृक्षिका
तुमुँन्
सन्निदिदृक्षितुम् / संनिदिदृक्षितुम्
तव्य
सन्निदिदृक्षितव्यः / संनिदिदृक्षितव्यः - सन्निदिदृक्षितव्या / संनिदिदृक्षितव्या
तृच्
सन्निदिदृक्षिता / संनिदिदृक्षिता - सन्निदिदृक्षित्री / संनिदिदृक्षित्री
ल्यप्
सन्निदिदृक्ष्य / संनिदिदृक्ष्य
क्तवतुँ
सन्निदिदृक्षितवान् / संनिदिदृक्षितवान् - सन्निदिदृक्षितवती / संनिदिदृक्षितवती
क्त
सन्निदिदृक्षितः / संनिदिदृक्षितः - सन्निदिदृक्षिता / संनिदिदृक्षिता
शानच्
सन्निदिदृक्षमानः / सन्निदिदृक्षमाणः / संनिदिदृक्षमानः / संनिदिदृक्षमाणः - सन्निदिदृक्षमाना / सन्निदिदृक्षमाणा / संनिदिदृक्षमाना / संनिदिदृक्षमाणा
यत्
सन्निदिदृक्ष्यः / संनिदिदृक्ष्यः - सन्निदिदृक्ष्या / संनिदिदृक्ष्या
अच्
सन्निदिदृक्षः / संनिदिदृक्षः - सन्निदिदृक्षा - संनिदिदृक्षा
घञ्
सन्निदिदृक्षः / संनिदिदृक्षः
सन्निदिदृक्षा / संनिदिदृक्षा


सनादि प्रत्ययाः

उपसर्गाः