कृदन्तरूपाणि - वि + दृश् + सन् - दृशिँर् प्रेक्षणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विदिदृक्षणम्
अनीयर्
विदिदृक्षणीयः - विदिदृक्षणीया
ण्वुल्
विदिदृक्षकः - विदिदृक्षिका
तुमुँन्
विदिदृक्षितुम्
तव्य
विदिदृक्षितव्यः - विदिदृक्षितव्या
तृच्
विदिदृक्षिता - विदिदृक्षित्री
ल्यप्
विदिदृक्ष्य
क्तवतुँ
विदिदृक्षितवान् - विदिदृक्षितवती
क्त
विदिदृक्षितः - विदिदृक्षिता
शानच्
विदिदृक्षमाणः - विदिदृक्षमाणा
यत्
विदिदृक्ष्यः - विदिदृक्ष्या
अच्
विदिदृक्षः - विदिदृक्षा
घञ्
विदिदृक्षः
विदिदृक्षा


सनादि प्रत्ययाः

उपसर्गाः