कृदन्तरूपाणि - भ्लेष् - भ्लेषृँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भ्लेषणम्
अनीयर्
भ्लेषणीयः - भ्लेषणीया
ण्वुल्
भ्लेषकः - भ्लेषिका
तुमुँन्
भ्लेषितुम्
तव्य
भ्लेषितव्यः - भ्लेषितव्या
तृच्
भ्लेषिता - भ्लेषित्री
क्त्वा
भ्लेषित्वा
क्तवतुँ
भ्लेषितवान् - भ्लेषितवती
क्त
भ्लेषितः - भ्लेषिता
शतृँ
भ्लेषन् - भ्लेषन्ती
शानच्
भ्लेषमाणः - भ्लेषमाणा
ण्यत्
भ्लेष्यः - भ्लेष्या
अच्
भ्लेषः - भ्लेषा
घञ्
भ्लेषः
भ्लेषा


सनादि प्रत्ययाः

उपसर्गाः