कृदन्तरूपाणि - नि + भ्लेष् - भ्लेषृँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निभ्लेषणम्
अनीयर्
निभ्लेषणीयः - निभ्लेषणीया
ण्वुल्
निभ्लेषकः - निभ्लेषिका
तुमुँन्
निभ्लेषितुम्
तव्य
निभ्लेषितव्यः - निभ्लेषितव्या
तृच्
निभ्लेषिता - निभ्लेषित्री
ल्यप्
निभ्लेष्य
क्तवतुँ
निभ्लेषितवान् - निभ्लेषितवती
क्त
निभ्लेषितः - निभ्लेषिता
शतृँ
निभ्लेषन् - निभ्लेषन्ती
शानच्
निभ्लेषमाणः - निभ्लेषमाणा
ण्यत्
निभ्लेष्यः - निभ्लेष्या
अच्
निभ्लेषः - निभ्लेषा
घञ्
निभ्लेषः
निभ्लेषा


सनादि प्रत्ययाः

उपसर्गाः