कृदन्तरूपाणि - उत् + भ्लेष् - भ्लेषृँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्भ्लेषणम्
अनीयर्
उद्भ्लेषणीयः - उद्भ्लेषणीया
ण्वुल्
उद्भ्लेषकः - उद्भ्लेषिका
तुमुँन्
उद्भ्लेषितुम्
तव्य
उद्भ्लेषितव्यः - उद्भ्लेषितव्या
तृच्
उद्भ्लेषिता - उद्भ्लेषित्री
ल्यप्
उद्भ्लेष्य
क्तवतुँ
उद्भ्लेषितवान् - उद्भ्लेषितवती
क्त
उद्भ्लेषितः - उद्भ्लेषिता
शतृँ
उद्भ्लेषन् - उद्भ्लेषन्ती
शानच्
उद्भ्लेषमाणः - उद्भ्लेषमाणा
ण्यत्
उद्भ्लेष्यः - उद्भ्लेष्या
अच्
उद्भ्लेषः - उद्भ्लेषा
घञ्
उद्भ्लेषः
उद्भ्लेषा


सनादि प्रत्ययाः

उपसर्गाः