कृदन्तरूपाणि - अव + भ्लेष् - भ्लेषृँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवभ्लेषणम्
अनीयर्
अवभ्लेषणीयः - अवभ्लेषणीया
ण्वुल्
अवभ्लेषकः - अवभ्लेषिका
तुमुँन्
अवभ्लेषितुम्
तव्य
अवभ्लेषितव्यः - अवभ्लेषितव्या
तृच्
अवभ्लेषिता - अवभ्लेषित्री
ल्यप्
अवभ्लेष्य
क्तवतुँ
अवभ्लेषितवान् - अवभ्लेषितवती
क्त
अवभ्लेषितः - अवभ्लेषिता
शतृँ
अवभ्लेषन् - अवभ्लेषन्ती
शानच्
अवभ्लेषमाणः - अवभ्लेषमाणा
ण्यत्
अवभ्लेष्यः - अवभ्लेष्या
अच्
अवभ्लेषः - अवभ्लेषा
घञ्
अवभ्लेषः
अवभ्लेषा


सनादि प्रत्ययाः

उपसर्गाः