कृदन्तरूपाणि - उप + भ्लेष् - भ्लेषृँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपभ्लेषणम्
अनीयर्
उपभ्लेषणीयः - उपभ्लेषणीया
ण्वुल्
उपभ्लेषकः - उपभ्लेषिका
तुमुँन्
उपभ्लेषितुम्
तव्य
उपभ्लेषितव्यः - उपभ्लेषितव्या
तृच्
उपभ्लेषिता - उपभ्लेषित्री
ल्यप्
उपभ्लेष्य
क्तवतुँ
उपभ्लेषितवान् - उपभ्लेषितवती
क्त
उपभ्लेषितः - उपभ्लेषिता
शतृँ
उपभ्लेषन् - उपभ्लेषन्ती
शानच्
उपभ्लेषमाणः - उपभ्लेषमाणा
ण्यत्
उपभ्लेष्यः - उपभ्लेष्या
अच्
उपभ्लेषः - उपभ्लेषा
घञ्
उपभ्लेषः
उपभ्लेषा


सनादि प्रत्ययाः

उपसर्गाः