कृदन्तरूपाणि - अपि + भ्लेष् - भ्लेषृँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिभ्लेषणम्
अनीयर्
अपिभ्लेषणीयः - अपिभ्लेषणीया
ण्वुल्
अपिभ्लेषकः - अपिभ्लेषिका
तुमुँन्
अपिभ्लेषितुम्
तव्य
अपिभ्लेषितव्यः - अपिभ्लेषितव्या
तृच्
अपिभ्लेषिता - अपिभ्लेषित्री
ल्यप्
अपिभ्लेष्य
क्तवतुँ
अपिभ्लेषितवान् - अपिभ्लेषितवती
क्त
अपिभ्लेषितः - अपिभ्लेषिता
शतृँ
अपिभ्लेषन् - अपिभ्लेषन्ती
शानच्
अपिभ्लेषमाणः - अपिभ्लेषमाणा
ण्यत्
अपिभ्लेष्यः - अपिभ्लेष्या
अच्
अपिभ्लेषः - अपिभ्लेषा
घञ्
अपिभ्लेषः
अपिभ्लेषा


सनादि प्रत्ययाः

उपसर्गाः