कृदन्तरूपाणि - अप + भ्लेष् - भ्लेषृँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपभ्लेषणम्
अनीयर्
अपभ्लेषणीयः - अपभ्लेषणीया
ण्वुल्
अपभ्लेषकः - अपभ्लेषिका
तुमुँन्
अपभ्लेषितुम्
तव्य
अपभ्लेषितव्यः - अपभ्लेषितव्या
तृच्
अपभ्लेषिता - अपभ्लेषित्री
ल्यप्
अपभ्लेष्य
क्तवतुँ
अपभ्लेषितवान् - अपभ्लेषितवती
क्त
अपभ्लेषितः - अपभ्लेषिता
शतृँ
अपभ्लेषन् - अपभ्लेषन्ती
शानच्
अपभ्लेषमाणः - अपभ्लेषमाणा
ण्यत्
अपभ्लेष्यः - अपभ्लेष्या
अच्
अपभ्लेषः - अपभ्लेषा
घञ्
अपभ्लेषः
अपभ्लेषा


सनादि प्रत्ययाः

उपसर्गाः