कृदन्तरूपाणि - प्र + भ्लेष् - भ्लेषृँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रभ्लेषणम्
अनीयर्
प्रभ्लेषणीयः - प्रभ्लेषणीया
ण्वुल्
प्रभ्लेषकः - प्रभ्लेषिका
तुमुँन्
प्रभ्लेषितुम्
तव्य
प्रभ्लेषितव्यः - प्रभ्लेषितव्या
तृच्
प्रभ्लेषिता - प्रभ्लेषित्री
ल्यप्
प्रभ्लेष्य
क्तवतुँ
प्रभ्लेषितवान् - प्रभ्लेषितवती
क्त
प्रभ्लेषितः - प्रभ्लेषिता
शतृँ
प्रभ्लेषन् - प्रभ्लेषन्ती
शानच्
प्रभ्लेषमाणः - प्रभ्लेषमाणा
ण्यत्
प्रभ्लेष्यः - प्रभ्लेष्या
अच्
प्रभ्लेषः - प्रभ्लेषा
घञ्
प्रभ्लेषः
प्रभ्लेषा


सनादि प्रत्ययाः

उपसर्गाः