कृदन्तरूपाणि - परि + भ्लेष् - भ्लेषृँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिभ्लेषणम्
अनीयर्
परिभ्लेषणीयः - परिभ्लेषणीया
ण्वुल्
परिभ्लेषकः - परिभ्लेषिका
तुमुँन्
परिभ्लेषितुम्
तव्य
परिभ्लेषितव्यः - परिभ्लेषितव्या
तृच्
परिभ्लेषिता - परिभ्लेषित्री
ल्यप्
परिभ्लेष्य
क्तवतुँ
परिभ्लेषितवान् - परिभ्लेषितवती
क्त
परिभ्लेषितः - परिभ्लेषिता
शतृँ
परिभ्लेषन् - परिभ्लेषन्ती
शानच्
परिभ्लेषमाणः - परिभ्लेषमाणा
ण्यत्
परिभ्लेष्यः - परिभ्लेष्या
अच्
परिभ्लेषः - परिभ्लेषा
घञ्
परिभ्लेषः
परिभ्लेषा


सनादि प्रत्ययाः

उपसर्गाः