कृदन्तरूपाणि - अति + भ्लेष् - भ्लेषृँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिभ्लेषणम्
अनीयर्
अतिभ्लेषणीयः - अतिभ्लेषणीया
ण्वुल्
अतिभ्लेषकः - अतिभ्लेषिका
तुमुँन्
अतिभ्लेषितुम्
तव्य
अतिभ्लेषितव्यः - अतिभ्लेषितव्या
तृच्
अतिभ्लेषिता - अतिभ्लेषित्री
ल्यप्
अतिभ्लेष्य
क्तवतुँ
अतिभ्लेषितवान् - अतिभ्लेषितवती
क्त
अतिभ्लेषितः - अतिभ्लेषिता
शतृँ
अतिभ्लेषन् - अतिभ्लेषन्ती
शानच्
अतिभ्लेषमाणः - अतिभ्लेषमाणा
ण्यत्
अतिभ्लेष्यः - अतिभ्लेष्या
अच्
अतिभ्लेषः - अतिभ्लेषा
घञ्
अतिभ्लेषः
अतिभ्लेषा


सनादि प्रत्ययाः

उपसर्गाः