कृदन्तरूपाणि - सम् + भ्लेष् - भ्लेषृँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्भ्लेषणम् / संभ्लेषणम्
अनीयर्
सम्भ्लेषणीयः / संभ्लेषणीयः - सम्भ्लेषणीया / संभ्लेषणीया
ण्वुल्
सम्भ्लेषकः / संभ्लेषकः - सम्भ्लेषिका / संभ्लेषिका
तुमुँन्
सम्भ्लेषितुम् / संभ्लेषितुम्
तव्य
सम्भ्लेषितव्यः / संभ्लेषितव्यः - सम्भ्लेषितव्या / संभ्लेषितव्या
तृच्
सम्भ्लेषिता / संभ्लेषिता - सम्भ्लेषित्री / संभ्लेषित्री
ल्यप्
सम्भ्लेष्य / संभ्लेष्य
क्तवतुँ
सम्भ्लेषितवान् / संभ्लेषितवान् - सम्भ्लेषितवती / संभ्लेषितवती
क्त
सम्भ्लेषितः / संभ्लेषितः - सम्भ्लेषिता / संभ्लेषिता
शतृँ
सम्भ्लेषन् / संभ्लेषन् - सम्भ्लेषन्ती / संभ्लेषन्ती
शानच्
सम्भ्लेषमाणः / संभ्लेषमाणः - सम्भ्लेषमाणा / संभ्लेषमाणा
ण्यत्
सम्भ्लेष्यः / संभ्लेष्यः - सम्भ्लेष्या / संभ्लेष्या
अच्
सम्भ्लेषः / संभ्लेषः - सम्भ्लेषा - संभ्लेषा
घञ्
सम्भ्लेषः / संभ्लेषः
सम्भ्लेषा / संभ्लेषा


सनादि प्रत्ययाः

उपसर्गाः