कृदन्तरूपाणि - निर् + भ्लेष् - भ्लेषृँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्भ्लेषणम्
अनीयर्
निर्भ्लेषणीयः - निर्भ्लेषणीया
ण्वुल्
निर्भ्लेषकः - निर्भ्लेषिका
तुमुँन्
निर्भ्लेषितुम्
तव्य
निर्भ्लेषितव्यः - निर्भ्लेषितव्या
तृच्
निर्भ्लेषिता - निर्भ्लेषित्री
ल्यप्
निर्भ्लेष्य
क्तवतुँ
निर्भ्लेषितवान् - निर्भ्लेषितवती
क्त
निर्भ्लेषितः - निर्भ्लेषिता
शतृँ
निर्भ्लेषन् - निर्भ्लेषन्ती
शानच्
निर्भ्लेषमाणः - निर्भ्लेषमाणा
ण्यत्
निर्भ्लेष्यः - निर्भ्लेष्या
अच्
निर्भ्लेषः - निर्भ्लेषा
घञ्
निर्भ्लेषः
निर्भ्लेषा


सनादि प्रत्ययाः

उपसर्गाः