कृदन्तरूपाणि - अनु + भ्लेष् - भ्लेषृँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुभ्लेषणम्
अनीयर्
अनुभ्लेषणीयः - अनुभ्लेषणीया
ण्वुल्
अनुभ्लेषकः - अनुभ्लेषिका
तुमुँन्
अनुभ्लेषितुम्
तव्य
अनुभ्लेषितव्यः - अनुभ्लेषितव्या
तृच्
अनुभ्लेषिता - अनुभ्लेषित्री
ल्यप्
अनुभ्लेष्य
क्तवतुँ
अनुभ्लेषितवान् - अनुभ्लेषितवती
क्त
अनुभ्लेषितः - अनुभ्लेषिता
शतृँ
अनुभ्लेषन् - अनुभ्लेषन्ती
शानच्
अनुभ्लेषमाणः - अनुभ्लेषमाणा
ण्यत्
अनुभ्लेष्यः - अनुभ्लेष्या
अच्
अनुभ्लेषः - अनुभ्लेषा
घञ्
अनुभ्लेषः
अनुभ्लेषा


सनादि प्रत्ययाः

उपसर्गाः