कृदन्तरूपाणि - प्रति + भ्लेष् - भ्लेषृँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिभ्लेषणम्
अनीयर्
प्रतिभ्लेषणीयः - प्रतिभ्लेषणीया
ण्वुल्
प्रतिभ्लेषकः - प्रतिभ्लेषिका
तुमुँन्
प्रतिभ्लेषितुम्
तव्य
प्रतिभ्लेषितव्यः - प्रतिभ्लेषितव्या
तृच्
प्रतिभ्लेषिता - प्रतिभ्लेषित्री
ल्यप्
प्रतिभ्लेष्य
क्तवतुँ
प्रतिभ्लेषितवान् - प्रतिभ्लेषितवती
क्त
प्रतिभ्लेषितः - प्रतिभ्लेषिता
शतृँ
प्रतिभ्लेषन् - प्रतिभ्लेषन्ती
शानच्
प्रतिभ्लेषमाणः - प्रतिभ्लेषमाणा
ण्यत्
प्रतिभ्लेष्यः - प्रतिभ्लेष्या
अच्
प्रतिभ्लेषः - प्रतिभ्लेषा
घञ्
प्रतिभ्लेषः
प्रतिभ्लेषा


सनादि प्रत्ययाः

उपसर्गाः