कृदन्तरूपाणि - अभि + भ्लेष् - भ्लेषृँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिभ्लेषणम्
अनीयर्
अभिभ्लेषणीयः - अभिभ्लेषणीया
ण्वुल्
अभिभ्लेषकः - अभिभ्लेषिका
तुमुँन्
अभिभ्लेषितुम्
तव्य
अभिभ्लेषितव्यः - अभिभ्लेषितव्या
तृच्
अभिभ्लेषिता - अभिभ्लेषित्री
ल्यप्
अभिभ्लेष्य
क्तवतुँ
अभिभ्लेषितवान् - अभिभ्लेषितवती
क्त
अभिभ्लेषितः - अभिभ्लेषिता
शतृँ
अभिभ्लेषन् - अभिभ्लेषन्ती
शानच्
अभिभ्लेषमाणः - अभिभ्लेषमाणा
ण्यत्
अभिभ्लेष्यः - अभिभ्लेष्या
अच्
अभिभ्लेषः - अभिभ्लेषा
घञ्
अभिभ्लेषः
अभिभ्लेषा


सनादि प्रत्ययाः

उपसर्गाः